वांछित मन्त्र चुनें

ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् । अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṁ varuṇo mumocat | avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् । अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.८८.७

ऋग्वेद » मण्डल:7» सूक्त:88» मन्त्र:7 | अष्टक:5» अध्याय:6» वर्ग:10» मन्त्र:7 | मण्डल:7» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ध्रुवासु, त्वासु, क्षितिषु) इस दृढ़ और नित्य पृथिवी में (क्षियन्तः) निवास करते हुए (अस्मत्पाशं) हम लोगों के बन्धनों को (वरुण) हे सर्वपूज्य परमात्मा ! (वि) अवश्य (मुमोचत्) मुक्त करें, (अदितेः) इस अखण्डनीय मातृभूमि के (उपस्थात्) अङ्क में रहते हुए हम लोगों की (अवः) आप रक्षा करें और विद्वान् लोगों से हम सदैव (वन्वानाः) भजन करते हुए यह प्रार्थना करें कि (यूयं) आप लोग सदा सदैव (स्वस्तिभिः) कल्याणप्रद वाणियों से (नः) हमारी (पात) रक्षा करें ॥७॥
भावार्थभाषाः - इस मन्त्र में जो पृथिवी को नित्य कथन किया है, इससे यह तात्पर्य्य है कि यह संसार मिथ्या नहीं, क्योंकि ध्रुव पदार्थ मिथ्या नहीं होता, किन्तु दृढ़ होता है ॥७॥ यह ८८वाँ सूक्त और १०वाँ वर्ग समाप्त हुआ।
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ध्रुवासु, त्वासु, क्षितिषु) अस्यां नित्यायां दृढायां च पृथिव्यां (क्षियन्तः) निवसतां (वन्वानाः) भजमानानां (अस्मत्पाशम्) अस्माकं पाशं (वरुण) हे भगवन् ! (वि) निश्चयं (मुमोचत्) मुञ्च (अदितेः) अस्मिन्नखण्डमातृभूमिस्थले (उपस्थात्) निवसतामस्माकं (अवः) रक्षां कुरु तथा च (यूयम्) भवान् (स्वस्तिभिः) कल्याणवाग्भिः (सदा) शश्वत् (नः) अस्मान् (पात) रक्षतु ॥७॥ इत्यष्टाशीतितमं सूक्तं दशमो वर्गश्च समाप्तः ॥